Declension table of abhibhū

Deva

MasculineSingularDualPlural
Nominativeabhibhūḥ abhibhuvau abhibhuvaḥ
Vocativeabhibhūḥ abhibhu abhibhuvau abhibhuvaḥ
Accusativeabhibhuvam abhibhuvau abhibhuvaḥ
Instrumentalabhibhuvā abhibhūbhyām abhibhūbhiḥ
Dativeabhibhuvai abhibhuve abhibhūbhyām abhibhūbhyaḥ
Ablativeabhibhuvāḥ abhibhuvaḥ abhibhūbhyām abhibhūbhyaḥ
Genitiveabhibhuvāḥ abhibhuvaḥ abhibhuvoḥ abhibhūnām abhibhuvām
Locativeabhibhuvi abhibhuvām abhibhuvoḥ abhibhūṣu

Compound abhibhū -

Adverb -abhibhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria