Declension table of ?abhibhavanīya

Deva

NeuterSingularDualPlural
Nominativeabhibhavanīyam abhibhavanīye abhibhavanīyāni
Vocativeabhibhavanīya abhibhavanīye abhibhavanīyāni
Accusativeabhibhavanīyam abhibhavanīye abhibhavanīyāni
Instrumentalabhibhavanīyena abhibhavanīyābhyām abhibhavanīyaiḥ
Dativeabhibhavanīyāya abhibhavanīyābhyām abhibhavanīyebhyaḥ
Ablativeabhibhavanīyāt abhibhavanīyābhyām abhibhavanīyebhyaḥ
Genitiveabhibhavanīyasya abhibhavanīyayoḥ abhibhavanīyānām
Locativeabhibhavanīye abhibhavanīyayoḥ abhibhavanīyeṣu

Compound abhibhavanīya -

Adverb -abhibhavanīyam -abhibhavanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria