Declension table of ?abhibhavanīya

Deva

MasculineSingularDualPlural
Nominativeabhibhavanīyaḥ abhibhavanīyau abhibhavanīyāḥ
Vocativeabhibhavanīya abhibhavanīyau abhibhavanīyāḥ
Accusativeabhibhavanīyam abhibhavanīyau abhibhavanīyān
Instrumentalabhibhavanīyena abhibhavanīyābhyām abhibhavanīyaiḥ abhibhavanīyebhiḥ
Dativeabhibhavanīyāya abhibhavanīyābhyām abhibhavanīyebhyaḥ
Ablativeabhibhavanīyāt abhibhavanīyābhyām abhibhavanīyebhyaḥ
Genitiveabhibhavanīyasya abhibhavanīyayoḥ abhibhavanīyānām
Locativeabhibhavanīye abhibhavanīyayoḥ abhibhavanīyeṣu

Compound abhibhavanīya -

Adverb -abhibhavanīyam -abhibhavanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria