Declension table of abhibhava

Deva

MasculineSingularDualPlural
Nominativeabhibhavaḥ abhibhavau abhibhavāḥ
Vocativeabhibhava abhibhavau abhibhavāḥ
Accusativeabhibhavam abhibhavau abhibhavān
Instrumentalabhibhavena abhibhavābhyām abhibhavaiḥ abhibhavebhiḥ
Dativeabhibhavāya abhibhavābhyām abhibhavebhyaḥ
Ablativeabhibhavāt abhibhavābhyām abhibhavebhyaḥ
Genitiveabhibhavasya abhibhavayoḥ abhibhavānām
Locativeabhibhave abhibhavayoḥ abhibhaveṣu

Compound abhibhava -

Adverb -abhibhavam -abhibhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria