Declension table of ?abhibhaṅgā

Deva

FeminineSingularDualPlural
Nominativeabhibhaṅgā abhibhaṅge abhibhaṅgāḥ
Vocativeabhibhaṅge abhibhaṅge abhibhaṅgāḥ
Accusativeabhibhaṅgām abhibhaṅge abhibhaṅgāḥ
Instrumentalabhibhaṅgayā abhibhaṅgābhyām abhibhaṅgābhiḥ
Dativeabhibhaṅgāyai abhibhaṅgābhyām abhibhaṅgābhyaḥ
Ablativeabhibhaṅgāyāḥ abhibhaṅgābhyām abhibhaṅgābhyaḥ
Genitiveabhibhaṅgāyāḥ abhibhaṅgayoḥ abhibhaṅgānām
Locativeabhibhaṅgāyām abhibhaṅgayoḥ abhibhaṅgāsu

Adverb -abhibhaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria