Declension table of ?abhibhaṅga

Deva

MasculineSingularDualPlural
Nominativeabhibhaṅgaḥ abhibhaṅgau abhibhaṅgāḥ
Vocativeabhibhaṅga abhibhaṅgau abhibhaṅgāḥ
Accusativeabhibhaṅgam abhibhaṅgau abhibhaṅgān
Instrumentalabhibhaṅgena abhibhaṅgābhyām abhibhaṅgaiḥ abhibhaṅgebhiḥ
Dativeabhibhaṅgāya abhibhaṅgābhyām abhibhaṅgebhyaḥ
Ablativeabhibhaṅgāt abhibhaṅgābhyām abhibhaṅgebhyaḥ
Genitiveabhibhaṅgasya abhibhaṅgayoḥ abhibhaṅgānām
Locativeabhibhaṅge abhibhaṅgayoḥ abhibhaṅgeṣu

Compound abhibhaṅga -

Adverb -abhibhaṅgam -abhibhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria