Declension table of ?abhibhāyatana

Deva

NeuterSingularDualPlural
Nominativeabhibhāyatanam abhibhāyatane abhibhāyatanāni
Vocativeabhibhāyatana abhibhāyatane abhibhāyatanāni
Accusativeabhibhāyatanam abhibhāyatane abhibhāyatanāni
Instrumentalabhibhāyatanena abhibhāyatanābhyām abhibhāyatanaiḥ
Dativeabhibhāyatanāya abhibhāyatanābhyām abhibhāyatanebhyaḥ
Ablativeabhibhāyatanāt abhibhāyatanābhyām abhibhāyatanebhyaḥ
Genitiveabhibhāyatanasya abhibhāyatanayoḥ abhibhāyatanānām
Locativeabhibhāyatane abhibhāyatanayoḥ abhibhāyataneṣu

Compound abhibhāyatana -

Adverb -abhibhāyatanam -abhibhāyatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria