Declension table of ?abhibhāvukā

Deva

FeminineSingularDualPlural
Nominativeabhibhāvukā abhibhāvuke abhibhāvukāḥ
Vocativeabhibhāvuke abhibhāvuke abhibhāvukāḥ
Accusativeabhibhāvukām abhibhāvuke abhibhāvukāḥ
Instrumentalabhibhāvukayā abhibhāvukābhyām abhibhāvukābhiḥ
Dativeabhibhāvukāyai abhibhāvukābhyām abhibhāvukābhyaḥ
Ablativeabhibhāvukāyāḥ abhibhāvukābhyām abhibhāvukābhyaḥ
Genitiveabhibhāvukāyāḥ abhibhāvukayoḥ abhibhāvukānām
Locativeabhibhāvukāyām abhibhāvukayoḥ abhibhāvukāsu

Adverb -abhibhāvukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria