Declension table of ?abhibhāvuka

Deva

NeuterSingularDualPlural
Nominativeabhibhāvukam abhibhāvuke abhibhāvukāni
Vocativeabhibhāvuka abhibhāvuke abhibhāvukāni
Accusativeabhibhāvukam abhibhāvuke abhibhāvukāni
Instrumentalabhibhāvukena abhibhāvukābhyām abhibhāvukaiḥ
Dativeabhibhāvukāya abhibhāvukābhyām abhibhāvukebhyaḥ
Ablativeabhibhāvukāt abhibhāvukābhyām abhibhāvukebhyaḥ
Genitiveabhibhāvukasya abhibhāvukayoḥ abhibhāvukānām
Locativeabhibhāvuke abhibhāvukayoḥ abhibhāvukeṣu

Compound abhibhāvuka -

Adverb -abhibhāvukam -abhibhāvukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria