Declension table of ?abhibhāvuka

Deva

MasculineSingularDualPlural
Nominativeabhibhāvukaḥ abhibhāvukau abhibhāvukāḥ
Vocativeabhibhāvuka abhibhāvukau abhibhāvukāḥ
Accusativeabhibhāvukam abhibhāvukau abhibhāvukān
Instrumentalabhibhāvukena abhibhāvukābhyām abhibhāvukaiḥ abhibhāvukebhiḥ
Dativeabhibhāvukāya abhibhāvukābhyām abhibhāvukebhyaḥ
Ablativeabhibhāvukāt abhibhāvukābhyām abhibhāvukebhyaḥ
Genitiveabhibhāvukasya abhibhāvukayoḥ abhibhāvukānām
Locativeabhibhāvuke abhibhāvukayoḥ abhibhāvukeṣu

Compound abhibhāvuka -

Adverb -abhibhāvukam -abhibhāvukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria