Declension table of ?abhibhāvinī

Deva

FeminineSingularDualPlural
Nominativeabhibhāvinī abhibhāvinyau abhibhāvinyaḥ
Vocativeabhibhāvini abhibhāvinyau abhibhāvinyaḥ
Accusativeabhibhāvinīm abhibhāvinyau abhibhāvinīḥ
Instrumentalabhibhāvinyā abhibhāvinībhyām abhibhāvinībhiḥ
Dativeabhibhāvinyai abhibhāvinībhyām abhibhāvinībhyaḥ
Ablativeabhibhāvinyāḥ abhibhāvinībhyām abhibhāvinībhyaḥ
Genitiveabhibhāvinyāḥ abhibhāvinyoḥ abhibhāvinīnām
Locativeabhibhāvinyām abhibhāvinyoḥ abhibhāvinīṣu

Compound abhibhāvini - abhibhāvinī -

Adverb -abhibhāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria