Declension table of ?abhibhāvana

Deva

NeuterSingularDualPlural
Nominativeabhibhāvanam abhibhāvane abhibhāvanāni
Vocativeabhibhāvana abhibhāvane abhibhāvanāni
Accusativeabhibhāvanam abhibhāvane abhibhāvanāni
Instrumentalabhibhāvanena abhibhāvanābhyām abhibhāvanaiḥ
Dativeabhibhāvanāya abhibhāvanābhyām abhibhāvanebhyaḥ
Ablativeabhibhāvanāt abhibhāvanābhyām abhibhāvanebhyaḥ
Genitiveabhibhāvanasya abhibhāvanayoḥ abhibhāvanānām
Locativeabhibhāvane abhibhāvanayoḥ abhibhāvaneṣu

Compound abhibhāvana -

Adverb -abhibhāvanam -abhibhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria