Declension table of ?abhibhāvakā

Deva

FeminineSingularDualPlural
Nominativeabhibhāvakā abhibhāvake abhibhāvakāḥ
Vocativeabhibhāvake abhibhāvake abhibhāvakāḥ
Accusativeabhibhāvakām abhibhāvake abhibhāvakāḥ
Instrumentalabhibhāvakayā abhibhāvakābhyām abhibhāvakābhiḥ
Dativeabhibhāvakāyai abhibhāvakābhyām abhibhāvakābhyaḥ
Ablativeabhibhāvakāyāḥ abhibhāvakābhyām abhibhāvakābhyaḥ
Genitiveabhibhāvakāyāḥ abhibhāvakayoḥ abhibhāvakānām
Locativeabhibhāvakāyām abhibhāvakayoḥ abhibhāvakāsu

Adverb -abhibhāvakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria