Declension table of ?abhibhāvaka

Deva

NeuterSingularDualPlural
Nominativeabhibhāvakam abhibhāvake abhibhāvakāni
Vocativeabhibhāvaka abhibhāvake abhibhāvakāni
Accusativeabhibhāvakam abhibhāvake abhibhāvakāni
Instrumentalabhibhāvakena abhibhāvakābhyām abhibhāvakaiḥ
Dativeabhibhāvakāya abhibhāvakābhyām abhibhāvakebhyaḥ
Ablativeabhibhāvakāt abhibhāvakābhyām abhibhāvakebhyaḥ
Genitiveabhibhāvakasya abhibhāvakayoḥ abhibhāvakānām
Locativeabhibhāvake abhibhāvakayoḥ abhibhāvakeṣu

Compound abhibhāvaka -

Adverb -abhibhāvakam -abhibhāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria