Declension table of ?abhibhāra

Deva

NeuterSingularDualPlural
Nominativeabhibhāram abhibhāre abhibhārāṇi
Vocativeabhibhāra abhibhāre abhibhārāṇi
Accusativeabhibhāram abhibhāre abhibhārāṇi
Instrumentalabhibhāreṇa abhibhārābhyām abhibhāraiḥ
Dativeabhibhārāya abhibhārābhyām abhibhārebhyaḥ
Ablativeabhibhārāt abhibhārābhyām abhibhārebhyaḥ
Genitiveabhibhārasya abhibhārayoḥ abhibhārāṇām
Locativeabhibhāre abhibhārayoḥ abhibhāreṣu

Compound abhibhāra -

Adverb -abhibhāram -abhibhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria