Declension table of ?abhibhāṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeabhibhāṣyamāṇam abhibhāṣyamāṇe abhibhāṣyamāṇāni
Vocativeabhibhāṣyamāṇa abhibhāṣyamāṇe abhibhāṣyamāṇāni
Accusativeabhibhāṣyamāṇam abhibhāṣyamāṇe abhibhāṣyamāṇāni
Instrumentalabhibhāṣyamāṇena abhibhāṣyamāṇābhyām abhibhāṣyamāṇaiḥ
Dativeabhibhāṣyamāṇāya abhibhāṣyamāṇābhyām abhibhāṣyamāṇebhyaḥ
Ablativeabhibhāṣyamāṇāt abhibhāṣyamāṇābhyām abhibhāṣyamāṇebhyaḥ
Genitiveabhibhāṣyamāṇasya abhibhāṣyamāṇayoḥ abhibhāṣyamāṇānām
Locativeabhibhāṣyamāṇe abhibhāṣyamāṇayoḥ abhibhāṣyamāṇeṣu

Compound abhibhāṣyamāṇa -

Adverb -abhibhāṣyamāṇam -abhibhāṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria