Declension table of ?abhibhāṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeabhibhāṣyamāṇaḥ abhibhāṣyamāṇau abhibhāṣyamāṇāḥ
Vocativeabhibhāṣyamāṇa abhibhāṣyamāṇau abhibhāṣyamāṇāḥ
Accusativeabhibhāṣyamāṇam abhibhāṣyamāṇau abhibhāṣyamāṇān
Instrumentalabhibhāṣyamāṇena abhibhāṣyamāṇābhyām abhibhāṣyamāṇaiḥ abhibhāṣyamāṇebhiḥ
Dativeabhibhāṣyamāṇāya abhibhāṣyamāṇābhyām abhibhāṣyamāṇebhyaḥ
Ablativeabhibhāṣyamāṇāt abhibhāṣyamāṇābhyām abhibhāṣyamāṇebhyaḥ
Genitiveabhibhāṣyamāṇasya abhibhāṣyamāṇayoḥ abhibhāṣyamāṇānām
Locativeabhibhāṣyamāṇe abhibhāṣyamāṇayoḥ abhibhāṣyamāṇeṣu

Compound abhibhāṣyamāṇa -

Adverb -abhibhāṣyamāṇam -abhibhāṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria