Declension table of ?abhibhāṣita

Deva

NeuterSingularDualPlural
Nominativeabhibhāṣitam abhibhāṣite abhibhāṣitāni
Vocativeabhibhāṣita abhibhāṣite abhibhāṣitāni
Accusativeabhibhāṣitam abhibhāṣite abhibhāṣitāni
Instrumentalabhibhāṣitena abhibhāṣitābhyām abhibhāṣitaiḥ
Dativeabhibhāṣitāya abhibhāṣitābhyām abhibhāṣitebhyaḥ
Ablativeabhibhāṣitāt abhibhāṣitābhyām abhibhāṣitebhyaḥ
Genitiveabhibhāṣitasya abhibhāṣitayoḥ abhibhāṣitānām
Locativeabhibhāṣite abhibhāṣitayoḥ abhibhāṣiteṣu

Compound abhibhāṣita -

Adverb -abhibhāṣitam -abhibhāṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria