Declension table of abhibhāṣin

Deva

NeuterSingularDualPlural
Nominativeabhibhāṣi abhibhāṣiṇī abhibhāṣīṇi
Vocativeabhibhāṣin abhibhāṣi abhibhāṣiṇī abhibhāṣīṇi
Accusativeabhibhāṣi abhibhāṣiṇī abhibhāṣīṇi
Instrumentalabhibhāṣiṇā abhibhāṣibhyām abhibhāṣibhiḥ
Dativeabhibhāṣiṇe abhibhāṣibhyām abhibhāṣibhyaḥ
Ablativeabhibhāṣiṇaḥ abhibhāṣibhyām abhibhāṣibhyaḥ
Genitiveabhibhāṣiṇaḥ abhibhāṣiṇoḥ abhibhāṣiṇām
Locativeabhibhāṣiṇi abhibhāṣiṇoḥ abhibhāṣiṣu

Compound abhibhāṣi -

Adverb -abhibhāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria