Declension table of abhibhāṣin

Deva

MasculineSingularDualPlural
Nominativeabhibhāṣī abhibhāṣiṇau abhibhāṣiṇaḥ
Vocativeabhibhāṣin abhibhāṣiṇau abhibhāṣiṇaḥ
Accusativeabhibhāṣiṇam abhibhāṣiṇau abhibhāṣiṇaḥ
Instrumentalabhibhāṣiṇā abhibhāṣibhyām abhibhāṣibhiḥ
Dativeabhibhāṣiṇe abhibhāṣibhyām abhibhāṣibhyaḥ
Ablativeabhibhāṣiṇaḥ abhibhāṣibhyām abhibhāṣibhyaḥ
Genitiveabhibhāṣiṇaḥ abhibhāṣiṇoḥ abhibhāṣiṇām
Locativeabhibhāṣiṇi abhibhāṣiṇoḥ abhibhāṣiṣu

Compound abhibhāṣi -

Adverb -abhibhāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria