Declension table of ?abhibhāṣaṇa

Deva

NeuterSingularDualPlural
Nominativeabhibhāṣaṇam abhibhāṣaṇe abhibhāṣaṇāni
Vocativeabhibhāṣaṇa abhibhāṣaṇe abhibhāṣaṇāni
Accusativeabhibhāṣaṇam abhibhāṣaṇe abhibhāṣaṇāni
Instrumentalabhibhāṣaṇena abhibhāṣaṇābhyām abhibhāṣaṇaiḥ
Dativeabhibhāṣaṇāya abhibhāṣaṇābhyām abhibhāṣaṇebhyaḥ
Ablativeabhibhāṣaṇāt abhibhāṣaṇābhyām abhibhāṣaṇebhyaḥ
Genitiveabhibhāṣaṇasya abhibhāṣaṇayoḥ abhibhāṣaṇānām
Locativeabhibhāṣaṇe abhibhāṣaṇayoḥ abhibhāṣaṇeṣu

Compound abhibhāṣaṇa -

Adverb -abhibhāṣaṇam -abhibhāṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria