Declension table of ?abhibhā

Deva

FeminineSingularDualPlural
Nominativeabhibhā abhibhe abhibhāḥ
Vocativeabhibhe abhibhe abhibhāḥ
Accusativeabhibhām abhibhe abhibhāḥ
Instrumentalabhibhayā abhibhābhyām abhibhābhiḥ
Dativeabhibhāyai abhibhābhyām abhibhābhyaḥ
Ablativeabhibhāyāḥ abhibhābhyām abhibhābhyaḥ
Genitiveabhibhāyāḥ abhibhayoḥ abhibhānām
Locativeabhibhāyām abhibhayoḥ abhibhāsu

Adverb -abhibham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria