Declension table of ?abhibādhitrī

Deva

FeminineSingularDualPlural
Nominativeabhibādhitrī abhibādhitryau abhibādhitryaḥ
Vocativeabhibādhitri abhibādhitryau abhibādhitryaḥ
Accusativeabhibādhitrīm abhibādhitryau abhibādhitrīḥ
Instrumentalabhibādhitryā abhibādhitrībhyām abhibādhitrībhiḥ
Dativeabhibādhitryai abhibādhitrībhyām abhibādhitrībhyaḥ
Ablativeabhibādhitryāḥ abhibādhitrībhyām abhibādhitrībhyaḥ
Genitiveabhibādhitryāḥ abhibādhitryoḥ abhibādhitrīṇām
Locativeabhibādhitryām abhibādhitryoḥ abhibādhitrīṣu

Compound abhibādhitri - abhibādhitrī -

Adverb -abhibādhitri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria