Declension table of ?abhibādhitṛ

Deva

NeuterSingularDualPlural
Nominativeabhibādhitṛ abhibādhitṛṇī abhibādhitṝṇi
Vocativeabhibādhitṛ abhibādhitṛṇī abhibādhitṝṇi
Accusativeabhibādhitṛ abhibādhitṛṇī abhibādhitṝṇi
Instrumentalabhibādhitṛṇā abhibādhitṛbhyām abhibādhitṛbhiḥ
Dativeabhibādhitṛṇe abhibādhitṛbhyām abhibādhitṛbhyaḥ
Ablativeabhibādhitṛṇaḥ abhibādhitṛbhyām abhibādhitṛbhyaḥ
Genitiveabhibādhitṛṇaḥ abhibādhitṛṇoḥ abhibādhitṝṇām
Locativeabhibādhitṛṇi abhibādhitṛṇoḥ abhibādhitṛṣu

Compound abhibādhitṛ -

Adverb -abhibādhitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria