Declension table of ?abhibādhitṛ

Deva

MasculineSingularDualPlural
Nominativeabhibādhitā abhibādhitārau abhibādhitāraḥ
Vocativeabhibādhitaḥ abhibādhitārau abhibādhitāraḥ
Accusativeabhibādhitāram abhibādhitārau abhibādhitṝn
Instrumentalabhibādhitrā abhibādhitṛbhyām abhibādhitṛbhiḥ
Dativeabhibādhitre abhibādhitṛbhyām abhibādhitṛbhyaḥ
Ablativeabhibādhituḥ abhibādhitṛbhyām abhibādhitṛbhyaḥ
Genitiveabhibādhituḥ abhibādhitroḥ abhibādhitṝṇām
Locativeabhibādhitari abhibādhitroḥ abhibādhitṛṣu

Compound abhibādhitṛ -

Adverb -abhibādhitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria