Declension table of ?abhiṣyandinī

Deva

FeminineSingularDualPlural
Nominativeabhiṣyandinī abhiṣyandinyau abhiṣyandinyaḥ
Vocativeabhiṣyandini abhiṣyandinyau abhiṣyandinyaḥ
Accusativeabhiṣyandinīm abhiṣyandinyau abhiṣyandinīḥ
Instrumentalabhiṣyandinyā abhiṣyandinībhyām abhiṣyandinībhiḥ
Dativeabhiṣyandinyai abhiṣyandinībhyām abhiṣyandinībhyaḥ
Ablativeabhiṣyandinyāḥ abhiṣyandinībhyām abhiṣyandinībhyaḥ
Genitiveabhiṣyandinyāḥ abhiṣyandinyoḥ abhiṣyandinīnām
Locativeabhiṣyandinyām abhiṣyandinyoḥ abhiṣyandinīṣu

Compound abhiṣyandini - abhiṣyandinī -

Adverb -abhiṣyandini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria