Declension table of abhiṣyandin

Deva

NeuterSingularDualPlural
Nominativeabhiṣyandi abhiṣyandinī abhiṣyandīni
Vocativeabhiṣyandin abhiṣyandi abhiṣyandinī abhiṣyandīni
Accusativeabhiṣyandi abhiṣyandinī abhiṣyandīni
Instrumentalabhiṣyandinā abhiṣyandibhyām abhiṣyandibhiḥ
Dativeabhiṣyandine abhiṣyandibhyām abhiṣyandibhyaḥ
Ablativeabhiṣyandinaḥ abhiṣyandibhyām abhiṣyandibhyaḥ
Genitiveabhiṣyandinaḥ abhiṣyandinoḥ abhiṣyandinām
Locativeabhiṣyandini abhiṣyandinoḥ abhiṣyandiṣu

Compound abhiṣyandi -

Adverb -abhiṣyandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria