Declension table of ?abhiṣyandamānā

Deva

FeminineSingularDualPlural
Nominativeabhiṣyandamānā abhiṣyandamāne abhiṣyandamānāḥ
Vocativeabhiṣyandamāne abhiṣyandamāne abhiṣyandamānāḥ
Accusativeabhiṣyandamānām abhiṣyandamāne abhiṣyandamānāḥ
Instrumentalabhiṣyandamānayā abhiṣyandamānābhyām abhiṣyandamānābhiḥ
Dativeabhiṣyandamānāyai abhiṣyandamānābhyām abhiṣyandamānābhyaḥ
Ablativeabhiṣyandamānāyāḥ abhiṣyandamānābhyām abhiṣyandamānābhyaḥ
Genitiveabhiṣyandamānāyāḥ abhiṣyandamānayoḥ abhiṣyandamānānām
Locativeabhiṣyandamānāyām abhiṣyandamānayoḥ abhiṣyandamānāsu

Adverb -abhiṣyandamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria