Declension table of ?abhiṣyandamāna

Deva

NeuterSingularDualPlural
Nominativeabhiṣyandamānam abhiṣyandamāne abhiṣyandamānāni
Vocativeabhiṣyandamāna abhiṣyandamāne abhiṣyandamānāni
Accusativeabhiṣyandamānam abhiṣyandamāne abhiṣyandamānāni
Instrumentalabhiṣyandamānena abhiṣyandamānābhyām abhiṣyandamānaiḥ
Dativeabhiṣyandamānāya abhiṣyandamānābhyām abhiṣyandamānebhyaḥ
Ablativeabhiṣyandamānāt abhiṣyandamānābhyām abhiṣyandamānebhyaḥ
Genitiveabhiṣyandamānasya abhiṣyandamānayoḥ abhiṣyandamānānām
Locativeabhiṣyandamāne abhiṣyandamānayoḥ abhiṣyandamāneṣu

Compound abhiṣyandamāna -

Adverb -abhiṣyandamānam -abhiṣyandamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria