Declension table of abhiṣyanda

Deva

MasculineSingularDualPlural
Nominativeabhiṣyandaḥ abhiṣyandau abhiṣyandāḥ
Vocativeabhiṣyanda abhiṣyandau abhiṣyandāḥ
Accusativeabhiṣyandam abhiṣyandau abhiṣyandān
Instrumentalabhiṣyandena abhiṣyandābhyām abhiṣyandaiḥ abhiṣyandebhiḥ
Dativeabhiṣyandāya abhiṣyandābhyām abhiṣyandebhyaḥ
Ablativeabhiṣyandāt abhiṣyandābhyām abhiṣyandebhyaḥ
Genitiveabhiṣyandasya abhiṣyandayoḥ abhiṣyandānām
Locativeabhiṣyande abhiṣyandayoḥ abhiṣyandeṣu

Compound abhiṣyanda -

Adverb -abhiṣyandam -abhiṣyandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria