Declension table of ?abhiṣuta

Deva

MasculineSingularDualPlural
Nominativeabhiṣutaḥ abhiṣutau abhiṣutāḥ
Vocativeabhiṣuta abhiṣutau abhiṣutāḥ
Accusativeabhiṣutam abhiṣutau abhiṣutān
Instrumentalabhiṣutena abhiṣutābhyām abhiṣutaiḥ abhiṣutebhiḥ
Dativeabhiṣutāya abhiṣutābhyām abhiṣutebhyaḥ
Ablativeabhiṣutāt abhiṣutābhyām abhiṣutebhyaḥ
Genitiveabhiṣutasya abhiṣutayoḥ abhiṣutānām
Locativeabhiṣute abhiṣutayoḥ abhiṣuteṣu

Compound abhiṣuta -

Adverb -abhiṣutam -abhiṣutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria