Declension table of ?abhiṣuka

Deva

MasculineSingularDualPlural
Nominativeabhiṣukaḥ abhiṣukau abhiṣukāḥ
Vocativeabhiṣuka abhiṣukau abhiṣukāḥ
Accusativeabhiṣukam abhiṣukau abhiṣukān
Instrumentalabhiṣukeṇa abhiṣukābhyām abhiṣukaiḥ abhiṣukebhiḥ
Dativeabhiṣukāya abhiṣukābhyām abhiṣukebhyaḥ
Ablativeabhiṣukāt abhiṣukābhyām abhiṣukebhyaḥ
Genitiveabhiṣukasya abhiṣukayoḥ abhiṣukāṇām
Locativeabhiṣuke abhiṣukayoḥ abhiṣukeṣu

Compound abhiṣuka -

Adverb -abhiṣukam -abhiṣukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria