Declension table of abhiṣikta

Deva

NeuterSingularDualPlural
Nominativeabhiṣiktam abhiṣikte abhiṣiktāni
Vocativeabhiṣikta abhiṣikte abhiṣiktāni
Accusativeabhiṣiktam abhiṣikte abhiṣiktāni
Instrumentalabhiṣiktena abhiṣiktābhyām abhiṣiktaiḥ
Dativeabhiṣiktāya abhiṣiktābhyām abhiṣiktebhyaḥ
Ablativeabhiṣiktāt abhiṣiktābhyām abhiṣiktebhyaḥ
Genitiveabhiṣiktasya abhiṣiktayoḥ abhiṣiktānām
Locativeabhiṣikte abhiṣiktayoḥ abhiṣikteṣu

Compound abhiṣikta -

Adverb -abhiṣiktam -abhiṣiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria