Declension table of abhiṣikta

Deva

MasculineSingularDualPlural
Nominativeabhiṣiktaḥ abhiṣiktau abhiṣiktāḥ
Vocativeabhiṣikta abhiṣiktau abhiṣiktāḥ
Accusativeabhiṣiktam abhiṣiktau abhiṣiktān
Instrumentalabhiṣiktena abhiṣiktābhyām abhiṣiktaiḥ abhiṣiktebhiḥ
Dativeabhiṣiktāya abhiṣiktābhyām abhiṣiktebhyaḥ
Ablativeabhiṣiktāt abhiṣiktābhyām abhiṣiktebhyaḥ
Genitiveabhiṣiktasya abhiṣiktayoḥ abhiṣiktānām
Locativeabhiṣikte abhiṣiktayoḥ abhiṣikteṣu

Compound abhiṣikta -

Adverb -abhiṣiktam -abhiṣiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria