Declension table of ?abhiṣiddha

Deva

NeuterSingularDualPlural
Nominativeabhiṣiddham abhiṣiddhe abhiṣiddhāni
Vocativeabhiṣiddha abhiṣiddhe abhiṣiddhāni
Accusativeabhiṣiddham abhiṣiddhe abhiṣiddhāni
Instrumentalabhiṣiddhena abhiṣiddhābhyām abhiṣiddhaiḥ
Dativeabhiṣiddhāya abhiṣiddhābhyām abhiṣiddhebhyaḥ
Ablativeabhiṣiddhāt abhiṣiddhābhyām abhiṣiddhebhyaḥ
Genitiveabhiṣiddhasya abhiṣiddhayoḥ abhiṣiddhānām
Locativeabhiṣiddhe abhiṣiddhayoḥ abhiṣiddheṣu

Compound abhiṣiddha -

Adverb -abhiṣiddham -abhiṣiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria