Declension table of ?abhiṣiṣeṇayiṣu

Deva

NeuterSingularDualPlural
Nominativeabhiṣiṣeṇayiṣu abhiṣiṣeṇayiṣuṇī abhiṣiṣeṇayiṣūṇi
Vocativeabhiṣiṣeṇayiṣu abhiṣiṣeṇayiṣuṇī abhiṣiṣeṇayiṣūṇi
Accusativeabhiṣiṣeṇayiṣu abhiṣiṣeṇayiṣuṇī abhiṣiṣeṇayiṣūṇi
Instrumentalabhiṣiṣeṇayiṣuṇā abhiṣiṣeṇayiṣubhyām abhiṣiṣeṇayiṣubhiḥ
Dativeabhiṣiṣeṇayiṣuṇe abhiṣiṣeṇayiṣubhyām abhiṣiṣeṇayiṣubhyaḥ
Ablativeabhiṣiṣeṇayiṣuṇaḥ abhiṣiṣeṇayiṣubhyām abhiṣiṣeṇayiṣubhyaḥ
Genitiveabhiṣiṣeṇayiṣuṇaḥ abhiṣiṣeṇayiṣuṇoḥ abhiṣiṣeṇayiṣūṇām
Locativeabhiṣiṣeṇayiṣuṇi abhiṣiṣeṇayiṣuṇoḥ abhiṣiṣeṇayiṣuṣu

Compound abhiṣiṣeṇayiṣu -

Adverb -abhiṣiṣeṇayiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria