Declension table of ?abhiṣiṣeṇayiṣu

Deva

MasculineSingularDualPlural
Nominativeabhiṣiṣeṇayiṣuḥ abhiṣiṣeṇayiṣū abhiṣiṣeṇayiṣavaḥ
Vocativeabhiṣiṣeṇayiṣo abhiṣiṣeṇayiṣū abhiṣiṣeṇayiṣavaḥ
Accusativeabhiṣiṣeṇayiṣum abhiṣiṣeṇayiṣū abhiṣiṣeṇayiṣūn
Instrumentalabhiṣiṣeṇayiṣuṇā abhiṣiṣeṇayiṣubhyām abhiṣiṣeṇayiṣubhiḥ
Dativeabhiṣiṣeṇayiṣave abhiṣiṣeṇayiṣubhyām abhiṣiṣeṇayiṣubhyaḥ
Ablativeabhiṣiṣeṇayiṣoḥ abhiṣiṣeṇayiṣubhyām abhiṣiṣeṇayiṣubhyaḥ
Genitiveabhiṣiṣeṇayiṣoḥ abhiṣiṣeṇayiṣvoḥ abhiṣiṣeṇayiṣūṇām
Locativeabhiṣiṣeṇayiṣau abhiṣiṣeṇayiṣvoḥ abhiṣiṣeṇayiṣuṣu

Compound abhiṣiṣeṇayiṣu -

Adverb -abhiṣiṣeṇayiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria