Declension table of ?abhiṣekya

Deva

NeuterSingularDualPlural
Nominativeabhiṣekyam abhiṣekye abhiṣekyāṇi
Vocativeabhiṣekya abhiṣekye abhiṣekyāṇi
Accusativeabhiṣekyam abhiṣekye abhiṣekyāṇi
Instrumentalabhiṣekyeṇa abhiṣekyābhyām abhiṣekyaiḥ
Dativeabhiṣekyāya abhiṣekyābhyām abhiṣekyebhyaḥ
Ablativeabhiṣekyāt abhiṣekyābhyām abhiṣekyebhyaḥ
Genitiveabhiṣekyasya abhiṣekyayoḥ abhiṣekyāṇām
Locativeabhiṣekye abhiṣekyayoḥ abhiṣekyeṣu

Compound abhiṣekya -

Adverb -abhiṣekyam -abhiṣekyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria