Declension table of ?abhiṣekya

Deva

MasculineSingularDualPlural
Nominativeabhiṣekyaḥ abhiṣekyau abhiṣekyāḥ
Vocativeabhiṣekya abhiṣekyau abhiṣekyāḥ
Accusativeabhiṣekyam abhiṣekyau abhiṣekyān
Instrumentalabhiṣekyeṇa abhiṣekyābhyām abhiṣekyaiḥ abhiṣekyebhiḥ
Dativeabhiṣekyāya abhiṣekyābhyām abhiṣekyebhyaḥ
Ablativeabhiṣekyāt abhiṣekyābhyām abhiṣekyebhyaḥ
Genitiveabhiṣekyasya abhiṣekyayoḥ abhiṣekyāṇām
Locativeabhiṣekye abhiṣekyayoḥ abhiṣekyeṣu

Compound abhiṣekya -

Adverb -abhiṣekyam -abhiṣekyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria