Declension table of ?abhiṣektavyā

Deva

FeminineSingularDualPlural
Nominativeabhiṣektavyā abhiṣektavye abhiṣektavyāḥ
Vocativeabhiṣektavye abhiṣektavye abhiṣektavyāḥ
Accusativeabhiṣektavyām abhiṣektavye abhiṣektavyāḥ
Instrumentalabhiṣektavyayā abhiṣektavyābhyām abhiṣektavyābhiḥ
Dativeabhiṣektavyāyai abhiṣektavyābhyām abhiṣektavyābhyaḥ
Ablativeabhiṣektavyāyāḥ abhiṣektavyābhyām abhiṣektavyābhyaḥ
Genitiveabhiṣektavyāyāḥ abhiṣektavyayoḥ abhiṣektavyānām
Locativeabhiṣektavyāyām abhiṣektavyayoḥ abhiṣektavyāsu

Adverb -abhiṣektavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria