Declension table of ?abhiṣektavya

Deva

NeuterSingularDualPlural
Nominativeabhiṣektavyam abhiṣektavye abhiṣektavyāni
Vocativeabhiṣektavya abhiṣektavye abhiṣektavyāni
Accusativeabhiṣektavyam abhiṣektavye abhiṣektavyāni
Instrumentalabhiṣektavyena abhiṣektavyābhyām abhiṣektavyaiḥ
Dativeabhiṣektavyāya abhiṣektavyābhyām abhiṣektavyebhyaḥ
Ablativeabhiṣektavyāt abhiṣektavyābhyām abhiṣektavyebhyaḥ
Genitiveabhiṣektavyasya abhiṣektavyayoḥ abhiṣektavyānām
Locativeabhiṣektavye abhiṣektavyayoḥ abhiṣektavyeṣu

Compound abhiṣektavya -

Adverb -abhiṣektavyam -abhiṣektavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria