Declension table of ?abhiṣektavya

Deva

MasculineSingularDualPlural
Nominativeabhiṣektavyaḥ abhiṣektavyau abhiṣektavyāḥ
Vocativeabhiṣektavya abhiṣektavyau abhiṣektavyāḥ
Accusativeabhiṣektavyam abhiṣektavyau abhiṣektavyān
Instrumentalabhiṣektavyena abhiṣektavyābhyām abhiṣektavyaiḥ abhiṣektavyebhiḥ
Dativeabhiṣektavyāya abhiṣektavyābhyām abhiṣektavyebhyaḥ
Ablativeabhiṣektavyāt abhiṣektavyābhyām abhiṣektavyebhyaḥ
Genitiveabhiṣektavyasya abhiṣektavyayoḥ abhiṣektavyānām
Locativeabhiṣektavye abhiṣektavyayoḥ abhiṣektavyeṣu

Compound abhiṣektavya -

Adverb -abhiṣektavyam -abhiṣektavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria