Declension table of ?abhiṣektṛ

Deva

MasculineSingularDualPlural
Nominativeabhiṣektā abhiṣektārau abhiṣektāraḥ
Vocativeabhiṣektaḥ abhiṣektārau abhiṣektāraḥ
Accusativeabhiṣektāram abhiṣektārau abhiṣektṝn
Instrumentalabhiṣektrā abhiṣektṛbhyām abhiṣektṛbhiḥ
Dativeabhiṣektre abhiṣektṛbhyām abhiṣektṛbhyaḥ
Ablativeabhiṣektuḥ abhiṣektṛbhyām abhiṣektṛbhyaḥ
Genitiveabhiṣektuḥ abhiṣektroḥ abhiṣektṝṇām
Locativeabhiṣektari abhiṣektroḥ abhiṣektṛṣu

Compound abhiṣektṛ -

Adverb -abhiṣektṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria