Declension table of ?abhiṣekaśālā

Deva

FeminineSingularDualPlural
Nominativeabhiṣekaśālā abhiṣekaśāle abhiṣekaśālāḥ
Vocativeabhiṣekaśāle abhiṣekaśāle abhiṣekaśālāḥ
Accusativeabhiṣekaśālām abhiṣekaśāle abhiṣekaśālāḥ
Instrumentalabhiṣekaśālayā abhiṣekaśālābhyām abhiṣekaśālābhiḥ
Dativeabhiṣekaśālāyai abhiṣekaśālābhyām abhiṣekaśālābhyaḥ
Ablativeabhiṣekaśālāyāḥ abhiṣekaśālābhyām abhiṣekaśālābhyaḥ
Genitiveabhiṣekaśālāyāḥ abhiṣekaśālayoḥ abhiṣekaśālānām
Locativeabhiṣekaśālāyām abhiṣekaśālayoḥ abhiṣekaśālāsu

Adverb -abhiṣekaśālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria