Declension table of ?abhiṣekārdraśirasā

Deva

FeminineSingularDualPlural
Nominativeabhiṣekārdraśirasā abhiṣekārdraśirase abhiṣekārdraśirasāḥ
Vocativeabhiṣekārdraśirase abhiṣekārdraśirase abhiṣekārdraśirasāḥ
Accusativeabhiṣekārdraśirasām abhiṣekārdraśirase abhiṣekārdraśirasāḥ
Instrumentalabhiṣekārdraśirasayā abhiṣekārdraśirasābhyām abhiṣekārdraśirasābhiḥ
Dativeabhiṣekārdraśirasāyai abhiṣekārdraśirasābhyām abhiṣekārdraśirasābhyaḥ
Ablativeabhiṣekārdraśirasāyāḥ abhiṣekārdraśirasābhyām abhiṣekārdraśirasābhyaḥ
Genitiveabhiṣekārdraśirasāyāḥ abhiṣekārdraśirasayoḥ abhiṣekārdraśirasānām
Locativeabhiṣekārdraśirasāyām abhiṣekārdraśirasayoḥ abhiṣekārdraśirasāsu

Adverb -abhiṣekārdraśirasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria