Declension table of ?abhiṣekārdraśiras

Deva

MasculineSingularDualPlural
Nominativeabhiṣekārdraśirāḥ abhiṣekārdraśirasau abhiṣekārdraśirasaḥ
Vocativeabhiṣekārdraśiraḥ abhiṣekārdraśirasau abhiṣekārdraśirasaḥ
Accusativeabhiṣekārdraśirasam abhiṣekārdraśirasau abhiṣekārdraśirasaḥ
Instrumentalabhiṣekārdraśirasā abhiṣekārdraśirobhyām abhiṣekārdraśirobhiḥ
Dativeabhiṣekārdraśirase abhiṣekārdraśirobhyām abhiṣekārdraśirobhyaḥ
Ablativeabhiṣekārdraśirasaḥ abhiṣekārdraśirobhyām abhiṣekārdraśirobhyaḥ
Genitiveabhiṣekārdraśirasaḥ abhiṣekārdraśirasoḥ abhiṣekārdraśirasām
Locativeabhiṣekārdraśirasi abhiṣekārdraśirasoḥ abhiṣekārdraśiraḥsu

Compound abhiṣekārdraśiras -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria