Declension table of ?abhiṣekāha

Deva

MasculineSingularDualPlural
Nominativeabhiṣekāhaḥ abhiṣekāhau abhiṣekāhāḥ
Vocativeabhiṣekāha abhiṣekāhau abhiṣekāhāḥ
Accusativeabhiṣekāham abhiṣekāhau abhiṣekāhān
Instrumentalabhiṣekāheṇa abhiṣekāhābhyām abhiṣekāhaiḥ abhiṣekāhebhiḥ
Dativeabhiṣekāhāya abhiṣekāhābhyām abhiṣekāhebhyaḥ
Ablativeabhiṣekāhāt abhiṣekāhābhyām abhiṣekāhebhyaḥ
Genitiveabhiṣekāhasya abhiṣekāhayoḥ abhiṣekāhāṇām
Locativeabhiṣekāhe abhiṣekāhayoḥ abhiṣekāheṣu

Compound abhiṣekāha -

Adverb -abhiṣekāham -abhiṣekāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria