Declension table of abhiṣeka

Deva

MasculineSingularDualPlural
Nominativeabhiṣekaḥ abhiṣekau abhiṣekāḥ
Vocativeabhiṣeka abhiṣekau abhiṣekāḥ
Accusativeabhiṣekam abhiṣekau abhiṣekān
Instrumentalabhiṣekeṇa abhiṣekābhyām abhiṣekaiḥ abhiṣekebhiḥ
Dativeabhiṣekāya abhiṣekābhyām abhiṣekebhyaḥ
Ablativeabhiṣekāt abhiṣekābhyām abhiṣekebhyaḥ
Genitiveabhiṣekasya abhiṣekayoḥ abhiṣekāṇām
Locativeabhiṣeke abhiṣekayoḥ abhiṣekeṣu

Compound abhiṣeka -

Adverb -abhiṣekam -abhiṣekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria