Declension table of ?abhiṣecyā

Deva

FeminineSingularDualPlural
Nominativeabhiṣecyā abhiṣecye abhiṣecyāḥ
Vocativeabhiṣecye abhiṣecye abhiṣecyāḥ
Accusativeabhiṣecyām abhiṣecye abhiṣecyāḥ
Instrumentalabhiṣecyayā abhiṣecyābhyām abhiṣecyābhiḥ
Dativeabhiṣecyāyai abhiṣecyābhyām abhiṣecyābhyaḥ
Ablativeabhiṣecyāyāḥ abhiṣecyābhyām abhiṣecyābhyaḥ
Genitiveabhiṣecyāyāḥ abhiṣecyayoḥ abhiṣecyānām
Locativeabhiṣecyāyām abhiṣecyayoḥ abhiṣecyāsu

Adverb -abhiṣecyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria