Declension table of ?abhiṣecya

Deva

MasculineSingularDualPlural
Nominativeabhiṣecyaḥ abhiṣecyau abhiṣecyāḥ
Vocativeabhiṣecya abhiṣecyau abhiṣecyāḥ
Accusativeabhiṣecyam abhiṣecyau abhiṣecyān
Instrumentalabhiṣecyena abhiṣecyābhyām abhiṣecyaiḥ abhiṣecyebhiḥ
Dativeabhiṣecyāya abhiṣecyābhyām abhiṣecyebhyaḥ
Ablativeabhiṣecyāt abhiṣecyābhyām abhiṣecyebhyaḥ
Genitiveabhiṣecyasya abhiṣecyayoḥ abhiṣecyānām
Locativeabhiṣecye abhiṣecyayoḥ abhiṣecyeṣu

Compound abhiṣecya -

Adverb -abhiṣecyam -abhiṣecyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria